सुबन्तावली ?रथर्वी

Roma

नपुंसकम्एकद्विबहु
प्रथमारथर्वि रथर्विणी रथर्वीणि
सम्बोधनम्रथर्वि रथर्विणी रथर्वीणि
द्वितीयारथर्वि रथर्विणी रथर्वीणि
तृतीयारथर्विणा रथर्विभ्याम् रथर्विभिः
चतुर्थीरथर्विणे रथर्विभ्याम् रथर्विभ्यः
पञ्चमीरथर्विणः रथर्विभ्याम् रथर्विभ्यः
षष्ठीरथर्विणः रथर्विणोः रथर्वीणाम्
सप्तमीरथर्विणि रथर्विणोः रथर्विषु

समास रथर्वि

अव्यय ॰रथर्वि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria