सुबन्तावली ?रथरेष

Roma

पुमान्एकद्विबहु
प्रथमारथरेषः रथरेषौ रथरेषाः
सम्बोधनम्रथरेष रथरेषौ रथरेषाः
द्वितीयारथरेषम् रथरेषौ रथरेषान्
तृतीयारथरेषेण रथरेषाभ्याम् रथरेषैः रथरेषेभिः
चतुर्थीरथरेषाय रथरेषाभ्याम् रथरेषेभ्यः
पञ्चमीरथरेषात् रथरेषाभ्याम् रथरेषेभ्यः
षष्ठीरथरेषस्य रथरेषयोः रथरेषाणाम्
सप्तमीरथरेषे रथरेषयोः रथरेषेषु

समास रथरेष

अव्यय ॰रथरेषम् ॰रथरेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria