सुबन्तावली ?रथरश्मि

Roma

पुमान्एकद्विबहु
प्रथमारथरश्मिः रथरश्मी रथरश्मयः
सम्बोधनम्रथरश्मे रथरश्मी रथरश्मयः
द्वितीयारथरश्मिम् रथरश्मी रथरश्मीन्
तृतीयारथरश्मिना रथरश्मिभ्याम् रथरश्मिभिः
चतुर्थीरथरश्मये रथरश्मिभ्याम् रथरश्मिभ्यः
पञ्चमीरथरश्मेः रथरश्मिभ्याम् रथरश्मिभ्यः
षष्ठीरथरश्मेः रथरश्म्योः रथरश्मीनाम्
सप्तमीरथरश्मौ रथरश्म्योः रथरश्मिषु

समास रथरश्मि

अव्यय ॰रथरश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria