सुबन्तावली ?रथमहोत्सव

Roma

पुमान्एकद्विबहु
प्रथमारथमहोत्सवः रथमहोत्सवौ रथमहोत्सवाः
सम्बोधनम्रथमहोत्सव रथमहोत्सवौ रथमहोत्सवाः
द्वितीयारथमहोत्सवम् रथमहोत्सवौ रथमहोत्सवान्
तृतीयारथमहोत्सवेन रथमहोत्सवाभ्याम् रथमहोत्सवैः रथमहोत्सवेभिः
चतुर्थीरथमहोत्सवाय रथमहोत्सवाभ्याम् रथमहोत्सवेभ्यः
पञ्चमीरथमहोत्सवात् रथमहोत्सवाभ्याम् रथमहोत्सवेभ्यः
षष्ठीरथमहोत्सवस्य रथमहोत्सवयोः रथमहोत्सवानाम्
सप्तमीरथमहोत्सवे रथमहोत्सवयोः रथमहोत्सवेषु

समास रथमहोत्सव

अव्यय ॰रथमहोत्सवम् ॰रथमहोत्सवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria