सुबन्तावली ?रथमध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमारथमध्यम् रथमध्ये रथमध्यानि
सम्बोधनम्रथमध्य रथमध्ये रथमध्यानि
द्वितीयारथमध्यम् रथमध्ये रथमध्यानि
तृतीयारथमध्येन रथमध्याभ्याम् रथमध्यैः
चतुर्थीरथमध्याय रथमध्याभ्याम् रथमध्येभ्यः
पञ्चमीरथमध्यात् रथमध्याभ्याम् रथमध्येभ्यः
षष्ठीरथमध्यस्य रथमध्ययोः रथमध्यानाम्
सप्तमीरथमध्ये रथमध्ययोः रथमध्येषु

समास रथमध्य

अव्यय ॰रथमध्यम् ॰रथमध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria