सुबन्तावली ?रथकूबर

Roma

पुमान्एकद्विबहु
प्रथमारथकूबरः रथकूबरौ रथकूबराः
सम्बोधनम्रथकूबर रथकूबरौ रथकूबराः
द्वितीयारथकूबरम् रथकूबरौ रथकूबरान्
तृतीयारथकूबरेण रथकूबराभ्याम् रथकूबरैः रथकूबरेभिः
चतुर्थीरथकूबराय रथकूबराभ्याम् रथकूबरेभ्यः
पञ्चमीरथकूबरात् रथकूबराभ्याम् रथकूबरेभ्यः
षष्ठीरथकूबरस्य रथकूबरयोः रथकूबराणाम्
सप्तमीरथकूबरे रथकूबरयोः रथकूबरेषु

समास रथकूबर

अव्यय ॰रथकूबरम् ॰रथकूबरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria