Declension table of rathakāma

Deva

NeuterSingularDualPlural
Nominativerathakāmam rathakāme rathakāmāni
Vocativerathakāma rathakāme rathakāmāni
Accusativerathakāmam rathakāme rathakāmāni
Instrumentalrathakāmena rathakāmābhyām rathakāmaiḥ
Dativerathakāmāya rathakāmābhyām rathakāmebhyaḥ
Ablativerathakāmāt rathakāmābhyām rathakāmebhyaḥ
Genitiverathakāmasya rathakāmayoḥ rathakāmānām
Locativerathakāme rathakāmayoḥ rathakāmeṣu

Compound rathakāma -

Adverb -rathakāmam -rathakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria