सुबन्तावली ?रथजित्

Roma

पुमान्एकद्विबहु
प्रथमारथजित् रथजितौ रथजितः
सम्बोधनम्रथजित् रथजितौ रथजितः
द्वितीयारथजितम् रथजितौ रथजितः
तृतीयारथजिता रथजिद्भ्याम् रथजिद्भिः
चतुर्थीरथजिते रथजिद्भ्याम् रथजिद्भ्यः
पञ्चमीरथजितः रथजिद्भ्याम् रथजिद्भ्यः
षष्ठीरथजितः रथजितोः रथजिताम्
सप्तमीरथजिति रथजितोः रथजित्सु

समास रथजित्

अव्यय ॰रथजित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria