सुबन्तावली ?रथगुप्ति

Roma

स्त्रीएकद्विबहु
प्रथमारथगुप्तिः रथगुप्ती रथगुप्तयः
सम्बोधनम्रथगुप्ते रथगुप्ती रथगुप्तयः
द्वितीयारथगुप्तिम् रथगुप्ती रथगुप्तीः
तृतीयारथगुप्त्या रथगुप्तिभ्याम् रथगुप्तिभिः
चतुर्थीरथगुप्त्यै रथगुप्तये रथगुप्तिभ्याम् रथगुप्तिभ्यः
पञ्चमीरथगुप्त्याः रथगुप्तेः रथगुप्तिभ्याम् रथगुप्तिभ्यः
षष्ठीरथगुप्त्याः रथगुप्तेः रथगुप्त्योः रथगुप्तीनाम्
सप्तमीरथगुप्त्याम् रथगुप्तौ रथगुप्त्योः रथगुप्तिषु

समास रथगुप्ति

अव्यय ॰रथगुप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria