सुबन्तावली ?रथघोष

Roma

पुमान्एकद्विबहु
प्रथमारथघोषः रथघोषौ रथघोषाः
सम्बोधनम्रथघोष रथघोषौ रथघोषाः
द्वितीयारथघोषम् रथघोषौ रथघोषान्
तृतीयारथघोषेण रथघोषाभ्याम् रथघोषैः रथघोषेभिः
चतुर्थीरथघोषाय रथघोषाभ्याम् रथघोषेभ्यः
पञ्चमीरथघोषात् रथघोषाभ्याम् रथघोषेभ्यः
षष्ठीरथघोषस्य रथघोषयोः रथघोषाणाम्
सप्तमीरथघोषे रथघोषयोः रथघोषेषु

समास रथघोष

अव्यय ॰रथघोषम् ॰रथघोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria