सुबन्तावली ?रथगरुत

Roma

पुमान्एकद्विबहु
प्रथमारथगरुतः रथगरुतौ रथगरुताः
सम्बोधनम्रथगरुत रथगरुतौ रथगरुताः
द्वितीयारथगरुतम् रथगरुतौ रथगरुतान्
तृतीयारथगरुतेन रथगरुताभ्याम् रथगरुतैः रथगरुतेभिः
चतुर्थीरथगरुताय रथगरुताभ्याम् रथगरुतेभ्यः
पञ्चमीरथगरुतात् रथगरुताभ्याम् रथगरुतेभ्यः
षष्ठीरथगरुतस्य रथगरुतयोः रथगरुतानाम्
सप्तमीरथगरुते रथगरुतयोः रथगरुतेषु

समास रथगरुत

अव्यय ॰रथगरुतम् ॰रथगरुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria