सुबन्तावली ?रथधुर्य

Roma

पुमान्एकद्विबहु
प्रथमारथधुर्यः रथधुर्यौ रथधुर्याः
सम्बोधनम्रथधुर्य रथधुर्यौ रथधुर्याः
द्वितीयारथधुर्यम् रथधुर्यौ रथधुर्यान्
तृतीयारथधुर्येण रथधुर्याभ्याम् रथधुर्यैः रथधुर्येभिः
चतुर्थीरथधुर्याय रथधुर्याभ्याम् रथधुर्येभ्यः
पञ्चमीरथधुर्यात् रथधुर्याभ्याम् रथधुर्येभ्यः
षष्ठीरथधुर्यस्य रथधुर्ययोः रथधुर्याणाम्
सप्तमीरथधुर्ये रथधुर्ययोः रथधुर्येषु

समास रथधुर्य

अव्यय ॰रथधुर्यम् ॰रथधुर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria