सुबन्तावली ?रथचर्षणि

Roma

पुमान्एकद्विबहु
प्रथमारथचर्षणिः रथचर्षणी रथचर्षणयः
सम्बोधनम्रथचर्षणे रथचर्षणी रथचर्षणयः
द्वितीयारथचर्षणिम् रथचर्षणी रथचर्षणीन्
तृतीयारथचर्षणिना रथचर्षणिभ्याम् रथचर्षणिभिः
चतुर्थीरथचर्षणये रथचर्षणिभ्याम् रथचर्षणिभ्यः
पञ्चमीरथचर्षणेः रथचर्षणिभ्याम् रथचर्षणिभ्यः
षष्ठीरथचर्षणेः रथचर्षण्योः रथचर्षणीनाम्
सप्तमीरथचर्षणौ रथचर्षण्योः रथचर्षणिषु

समास रथचर्षणि

अव्यय ॰रथचर्षणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria