Declension table of ?rathacakrākṛti_ā

Deva

FeminineSingularDualPlural
Nominativerathacakrākṛti_ā rathacakrākṛti_e rathacakrākṛti_āḥ
Vocativerathacakrākṛti_e rathacakrākṛti_e rathacakrākṛti_āḥ
Accusativerathacakrākṛti_ām rathacakrākṛti_e rathacakrākṛti_āḥ
Instrumentalrathacakrākṛti_ayā rathacakrākṛti_ābhyām rathacakrākṛti_ābhiḥ
Dativerathacakrākṛti_āyai rathacakrākṛti_ābhyām rathacakrākṛti_ābhyaḥ
Ablativerathacakrākṛti_āyāḥ rathacakrākṛti_ābhyām rathacakrākṛti_ābhyaḥ
Genitiverathacakrākṛti_āyāḥ rathacakrākṛti_ayoḥ rathacakrākṛti_ānām
Locativerathacakrākṛti_āyām rathacakrākṛti_ayoḥ rathacakrākṛti_āsu

Adverb -rathacakrākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria