सुबन्तावली ?रथचक्राकृति

Roma

पुमान्एकद्विबहु
प्रथमारथचक्राकृतिः रथचक्राकृती रथचक्राकृतयः
सम्बोधनम्रथचक्राकृते रथचक्राकृती रथचक्राकृतयः
द्वितीयारथचक्राकृतिम् रथचक्राकृती रथचक्राकृतीन्
तृतीयारथचक्राकृतिना रथचक्राकृतिभ्याम् रथचक्राकृतिभिः
चतुर्थीरथचक्राकृतये रथचक्राकृतिभ्याम् रथचक्राकृतिभ्यः
पञ्चमीरथचक्राकृतेः रथचक्राकृतिभ्याम् रथचक्राकृतिभ्यः
षष्ठीरथचक्राकृतेः रथचक्राकृत्योः रथचक्राकृतीनाम्
सप्तमीरथचक्राकृतौ रथचक्राकृत्योः रथचक्राकृतिषु

समास रथचक्राकृति

अव्यय ॰रथचक्राकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria