सुबन्तावली ?रथभृत्

Roma

पुमान्एकद्विबहु
प्रथमारथभृत् रथभृतौ रथभृतः
सम्बोधनम्रथभृत् रथभृतौ रथभृतः
द्वितीयारथभृतम् रथभृतौ रथभृतः
तृतीयारथभृता रथभृद्भ्याम् रथभृद्भिः
चतुर्थीरथभृते रथभृद्भ्याम् रथभृद्भ्यः
पञ्चमीरथभृतः रथभृद्भ्याम् रथभृद्भ्यः
षष्ठीरथभृतः रथभृतोः रथभृताम्
सप्तमीरथभृति रथभृतोः रथभृत्सु

समास रथभृत्

अव्यय ॰रथभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria