सुबन्तावली ?रथाङ्गसाह्व

Roma

पुमान्एकद्विबहु
प्रथमारथाङ्गसाह्वः रथाङ्गसाह्वौ रथाङ्गसाह्वाः
सम्बोधनम्रथाङ्गसाह्व रथाङ्गसाह्वौ रथाङ्गसाह्वाः
द्वितीयारथाङ्गसाह्वम् रथाङ्गसाह्वौ रथाङ्गसाह्वान्
तृतीयारथाङ्गसाह्वेन रथाङ्गसाह्वाभ्याम् रथाङ्गसाह्वैः रथाङ्गसाह्वेभिः
चतुर्थीरथाङ्गसाह्वाय रथाङ्गसाह्वाभ्याम् रथाङ्गसाह्वेभ्यः
पञ्चमीरथाङ्गसाह्वात् रथाङ्गसाह्वाभ्याम् रथाङ्गसाह्वेभ्यः
षष्ठीरथाङ्गसाह्वस्य रथाङ्गसाह्वयोः रथाङ्गसाह्वानाम्
सप्तमीरथाङ्गसाह्वे रथाङ्गसाह्वयोः रथाङ्गसाह्वेषु

समास रथाङ्गसाह्व

अव्यय ॰रथाङ्गसाह्वम् ॰रथाङ्गसाह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria