सुबन्तावली ?रथाङ्गभर्तृ

Roma

पुमान्एकद्विबहु
प्रथमारथाङ्गभर्ता रथाङ्गभर्तारौ रथाङ्गभर्तारः
सम्बोधनम्रथाङ्गभर्तः रथाङ्गभर्तारौ रथाङ्गभर्तारः
द्वितीयारथाङ्गभर्तारम् रथाङ्गभर्तारौ रथाङ्गभर्तॄन्
तृतीयारथाङ्गभर्त्रा रथाङ्गभर्तृभ्याम् रथाङ्गभर्तृभिः
चतुर्थीरथाङ्गभर्त्रे रथाङ्गभर्तृभ्याम् रथाङ्गभर्तृभ्यः
पञ्चमीरथाङ्गभर्तुः रथाङ्गभर्तृभ्याम् रथाङ्गभर्तृभ्यः
षष्ठीरथाङ्गभर्तुः रथाङ्गभर्त्रोः रथाङ्गभर्तॄणाम्
सप्तमीरथाङ्गभर्तरि रथाङ्गभर्त्रोः रथाङ्गभर्तृषु

समास रथाङ्गभर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria