Declension table of rathāṅga

Deva

NeuterSingularDualPlural
Nominativerathāṅgam rathāṅge rathāṅgāni
Vocativerathāṅga rathāṅge rathāṅgāni
Accusativerathāṅgam rathāṅge rathāṅgāni
Instrumentalrathāṅgena rathāṅgābhyām rathāṅgaiḥ
Dativerathāṅgāya rathāṅgābhyām rathāṅgebhyaḥ
Ablativerathāṅgāt rathāṅgābhyām rathāṅgebhyaḥ
Genitiverathāṅgasya rathāṅgayoḥ rathāṅgānām
Locativerathāṅge rathāṅgayoḥ rathāṅgeṣu

Compound rathāṅga -

Adverb -rathāṅgam -rathāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria