सुबन्तावली ?रतव्रण

Roma

पुमान्एकद्विबहु
प्रथमारतव्रणः रतव्रणौ रतव्रणाः
सम्बोधनम्रतव्रण रतव्रणौ रतव्रणाः
द्वितीयारतव्रणम् रतव्रणौ रतव्रणान्
तृतीयारतव्रणेन रतव्रणाभ्याम् रतव्रणैः रतव्रणेभिः
चतुर्थीरतव्रणाय रतव्रणाभ्याम् रतव्रणेभ्यः
पञ्चमीरतव्रणात् रतव्रणाभ्याम् रतव्रणेभ्यः
षष्ठीरतव्रणस्य रतव्रणयोः रतव्रणानाम्
सप्तमीरतव्रणे रतव्रणयोः रतव्रणेषु

समास रतव्रण

अव्यय ॰रतव्रणम् ॰रतव्रणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria