सुबन्तावली ?रतवती

Roma

स्त्रीएकद्विबहु
प्रथमारतवती रतवत्यौ रतवत्यः
सम्बोधनम्रतवति रतवत्यौ रतवत्यः
द्वितीयारतवतीम् रतवत्यौ रतवतीः
तृतीयारतवत्या रतवतीभ्याम् रतवतीभिः
चतुर्थीरतवत्यै रतवतीभ्याम् रतवतीभ्यः
पञ्चमीरतवत्याः रतवतीभ्याम् रतवतीभ्यः
षष्ठीरतवत्याः रतवत्योः रतवतीनाम्
सप्तमीरतवत्याम् रतवत्योः रतवतीषु

समास रतवति रतवती

अव्यय ॰रतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria