सुबन्तावली ?रतज्वर

Roma

पुमान्एकद्विबहु
प्रथमारतज्वरः रतज्वरौ रतज्वराः
सम्बोधनम्रतज्वर रतज्वरौ रतज्वराः
द्वितीयारतज्वरम् रतज्वरौ रतज्वरान्
तृतीयारतज्वरेण रतज्वराभ्याम् रतज्वरैः रतज्वरेभिः
चतुर्थीरतज्वराय रतज्वराभ्याम् रतज्वरेभ्यः
पञ्चमीरतज्वरात् रतज्वराभ्याम् रतज्वरेभ्यः
षष्ठीरतज्वरस्य रतज्वरयोः रतज्वराणाम्
सप्तमीरतज्वरे रतज्वरयोः रतज्वरेषु

समास रतज्वर

अव्यय ॰रतज्वरम् ॰रतज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria