Declension table of ?rasitavatī

Deva

FeminineSingularDualPlural
Nominativerasitavatī rasitavatyau rasitavatyaḥ
Vocativerasitavati rasitavatyau rasitavatyaḥ
Accusativerasitavatīm rasitavatyau rasitavatīḥ
Instrumentalrasitavatyā rasitavatībhyām rasitavatībhiḥ
Dativerasitavatyai rasitavatībhyām rasitavatībhyaḥ
Ablativerasitavatyāḥ rasitavatībhyām rasitavatībhyaḥ
Genitiverasitavatyāḥ rasitavatyoḥ rasitavatīnām
Locativerasitavatyām rasitavatyoḥ rasitavatīṣu

Compound rasitavati - rasitavatī -

Adverb -rasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria