Declension table of rasita_1

Deva

NeuterSingularDualPlural
Nominativerasitam rasite rasitāni
Vocativerasita rasite rasitāni
Accusativerasitam rasite rasitāni
Instrumentalrasitena rasitābhyām rasitaiḥ
Dativerasitāya rasitābhyām rasitebhyaḥ
Ablativerasitāt rasitābhyām rasitebhyaḥ
Genitiverasitasya rasitayoḥ rasitānām
Locativerasite rasitayoḥ rasiteṣu

Compound rasita -

Adverb -rasitam -rasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria