Declension table of rasikasāmājika

Deva

NeuterSingularDualPlural
Nominativerasikasāmājikam rasikasāmājike rasikasāmājikāni
Vocativerasikasāmājika rasikasāmājike rasikasāmājikāni
Accusativerasikasāmājikam rasikasāmājike rasikasāmājikāni
Instrumentalrasikasāmājikena rasikasāmājikābhyām rasikasāmājikaiḥ
Dativerasikasāmājikāya rasikasāmājikābhyām rasikasāmājikebhyaḥ
Ablativerasikasāmājikāt rasikasāmājikābhyām rasikasāmājikebhyaḥ
Genitiverasikasāmājikasya rasikasāmājikayoḥ rasikasāmājikānām
Locativerasikasāmājike rasikasāmājikayoḥ rasikasāmājikeṣu

Compound rasikasāmājika -

Adverb -rasikasāmājikam -rasikasāmājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria