Declension table of rasika

Deva

NeuterSingularDualPlural
Nominativerasikam rasike rasikāni
Vocativerasika rasike rasikāni
Accusativerasikam rasike rasikāni
Instrumentalrasikena rasikābhyām rasikaiḥ
Dativerasikāya rasikābhyām rasikebhyaḥ
Ablativerasikāt rasikābhyām rasikebhyaḥ
Genitiverasikasya rasikayoḥ rasikānām
Locativerasike rasikayoḥ rasikeṣu

Compound rasika -

Adverb -rasikam -rasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria