सुबन्तावली ?रसेन्द्रमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमारसेन्द्रमङ्गलम् रसेन्द्रमङ्गले रसेन्द्रमङ्गलानि
सम्बोधनम्रसेन्द्रमङ्गल रसेन्द्रमङ्गले रसेन्द्रमङ्गलानि
द्वितीयारसेन्द्रमङ्गलम् रसेन्द्रमङ्गले रसेन्द्रमङ्गलानि
तृतीयारसेन्द्रमङ्गलेन रसेन्द्रमङ्गलाभ्याम् रसेन्द्रमङ्गलैः
चतुर्थीरसेन्द्रमङ्गलाय रसेन्द्रमङ्गलाभ्याम् रसेन्द्रमङ्गलेभ्यः
पञ्चमीरसेन्द्रमङ्गलात् रसेन्द्रमङ्गलाभ्याम् रसेन्द्रमङ्गलेभ्यः
षष्ठीरसेन्द्रमङ्गलस्य रसेन्द्रमङ्गलयोः रसेन्द्रमङ्गलानाम्
सप्तमीरसेन्द्रमङ्गले रसेन्द्रमङ्गलयोः रसेन्द्रमङ्गलेषु

समास रसेन्द्रमङ्गल

अव्यय ॰रसेन्द्रमङ्गलम् ॰रसेन्द्रमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria