Declension table of rasendracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativerasendracūḍāmaṇiḥ rasendracūḍāmaṇī rasendracūḍāmaṇayaḥ
Vocativerasendracūḍāmaṇe rasendracūḍāmaṇī rasendracūḍāmaṇayaḥ
Accusativerasendracūḍāmaṇim rasendracūḍāmaṇī rasendracūḍāmaṇīn
Instrumentalrasendracūḍāmaṇinā rasendracūḍāmaṇibhyām rasendracūḍāmaṇibhiḥ
Dativerasendracūḍāmaṇaye rasendracūḍāmaṇibhyām rasendracūḍāmaṇibhyaḥ
Ablativerasendracūḍāmaṇeḥ rasendracūḍāmaṇibhyām rasendracūḍāmaṇibhyaḥ
Genitiverasendracūḍāmaṇeḥ rasendracūḍāmaṇyoḥ rasendracūḍāmaṇīnām
Locativerasendracūḍāmaṇau rasendracūḍāmaṇyoḥ rasendracūḍāmaṇiṣu

Compound rasendracūḍāmaṇi -

Adverb -rasendracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria