Declension table of ?rasayitavya

Deva

MasculineSingularDualPlural
Nominativerasayitavyaḥ rasayitavyau rasayitavyāḥ
Vocativerasayitavya rasayitavyau rasayitavyāḥ
Accusativerasayitavyam rasayitavyau rasayitavyān
Instrumentalrasayitavyena rasayitavyābhyām rasayitavyaiḥ rasayitavyebhiḥ
Dativerasayitavyāya rasayitavyābhyām rasayitavyebhyaḥ
Ablativerasayitavyāt rasayitavyābhyām rasayitavyebhyaḥ
Genitiverasayitavyasya rasayitavyayoḥ rasayitavyānām
Locativerasayitavye rasayitavyayoḥ rasayitavyeṣu

Compound rasayitavya -

Adverb -rasayitavyam -rasayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria