Declension table of ?rasayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerasayiṣyamāṇam rasayiṣyamāṇe rasayiṣyamāṇāni
Vocativerasayiṣyamāṇa rasayiṣyamāṇe rasayiṣyamāṇāni
Accusativerasayiṣyamāṇam rasayiṣyamāṇe rasayiṣyamāṇāni
Instrumentalrasayiṣyamāṇena rasayiṣyamāṇābhyām rasayiṣyamāṇaiḥ
Dativerasayiṣyamāṇāya rasayiṣyamāṇābhyām rasayiṣyamāṇebhyaḥ
Ablativerasayiṣyamāṇāt rasayiṣyamāṇābhyām rasayiṣyamāṇebhyaḥ
Genitiverasayiṣyamāṇasya rasayiṣyamāṇayoḥ rasayiṣyamāṇānām
Locativerasayiṣyamāṇe rasayiṣyamāṇayoḥ rasayiṣyamāṇeṣu

Compound rasayiṣyamāṇa -

Adverb -rasayiṣyamāṇam -rasayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria