सुबन्तावली ?रसयति

Roma

पुमान्एकद्विबहु
प्रथमारसयतिः रसयती रसयतयः
सम्बोधनम्रसयते रसयती रसयतयः
द्वितीयारसयतिम् रसयती रसयतीन्
तृतीयारसयतिना रसयतिभ्याम् रसयतिभिः
चतुर्थीरसयतये रसयतिभ्याम् रसयतिभ्यः
पञ्चमीरसयतेः रसयतिभ्याम् रसयतिभ्यः
षष्ठीरसयतेः रसयत्योः रसयतीनाम्
सप्तमीरसयतौ रसयत्योः रसयतिषु

समास रसयति

अव्यय ॰रसयति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria