Declension table of rasaviddha

Deva

NeuterSingularDualPlural
Nominativerasaviddham rasaviddhe rasaviddhāni
Vocativerasaviddha rasaviddhe rasaviddhāni
Accusativerasaviddham rasaviddhe rasaviddhāni
Instrumentalrasaviddhena rasaviddhābhyām rasaviddhaiḥ
Dativerasaviddhāya rasaviddhābhyām rasaviddhebhyaḥ
Ablativerasaviddhāt rasaviddhābhyām rasaviddhebhyaḥ
Genitiverasaviddhasya rasaviddhayoḥ rasaviddhānām
Locativerasaviddhe rasaviddhayoḥ rasaviddheṣu

Compound rasaviddha -

Adverb -rasaviddham -rasaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria