सुबन्तावली ?रसवता

Roma

स्त्रीएकद्विबहु
प्रथमारसवता रसवते रसवताः
सम्बोधनम्रसवते रसवते रसवताः
द्वितीयारसवताम् रसवते रसवताः
तृतीयारसवतया रसवताभ्याम् रसवताभिः
चतुर्थीरसवतायै रसवताभ्याम् रसवताभ्यः
पञ्चमीरसवतायाः रसवताभ्याम् रसवताभ्यः
षष्ठीरसवतायाः रसवतयोः रसवतानाम्
सप्तमीरसवतायाम् रसवतयोः रसवतासु

अव्यय ॰रसवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria