सुबन्तावली ?रसवर

Roma

पुमान्एकद्विबहु
प्रथमारसवरः रसवरौ रसवराः
सम्बोधनम्रसवर रसवरौ रसवराः
द्वितीयारसवरम् रसवरौ रसवरान्
तृतीयारसवरेण रसवराभ्याम् रसवरैः रसवरेभिः
चतुर्थीरसवराय रसवराभ्याम् रसवरेभ्यः
पञ्चमीरसवरात् रसवराभ्याम् रसवरेभ्यः
षष्ठीरसवरस्य रसवरयोः रसवराणाम्
सप्तमीरसवरे रसवरयोः रसवरेषु

समास रसवर

अव्यय ॰रसवरम् ॰रसवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria