Declension table of rasavaiśeṣika

Deva

NeuterSingularDualPlural
Nominativerasavaiśeṣikam rasavaiśeṣike rasavaiśeṣikāṇi
Vocativerasavaiśeṣika rasavaiśeṣike rasavaiśeṣikāṇi
Accusativerasavaiśeṣikam rasavaiśeṣike rasavaiśeṣikāṇi
Instrumentalrasavaiśeṣikeṇa rasavaiśeṣikābhyām rasavaiśeṣikaiḥ
Dativerasavaiśeṣikāya rasavaiśeṣikābhyām rasavaiśeṣikebhyaḥ
Ablativerasavaiśeṣikāt rasavaiśeṣikābhyām rasavaiśeṣikebhyaḥ
Genitiverasavaiśeṣikasya rasavaiśeṣikayoḥ rasavaiśeṣikāṇām
Locativerasavaiśeṣike rasavaiśeṣikayoḥ rasavaiśeṣikeṣu

Compound rasavaiśeṣika -

Adverb -rasavaiśeṣikam -rasavaiśeṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria