सुबन्तावली ?रससिद्धान्तसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमारससिद्धान्तसङ्ग्रहः रससिद्धान्तसङ्ग्रहौ रससिद्धान्तसङ्ग्रहाः
सम्बोधनम्रससिद्धान्तसङ्ग्रह रससिद्धान्तसङ्ग्रहौ रससिद्धान्तसङ्ग्रहाः
द्वितीयारससिद्धान्तसङ्ग्रहम् रससिद्धान्तसङ्ग्रहौ रससिद्धान्तसङ्ग्रहान्
तृतीयारससिद्धान्तसङ्ग्रहेण रससिद्धान्तसङ्ग्रहाभ्याम् रससिद्धान्तसङ्ग्रहैः रससिद्धान्तसङ्ग्रहेभिः
चतुर्थीरससिद्धान्तसङ्ग्रहाय रससिद्धान्तसङ्ग्रहाभ्याम् रससिद्धान्तसङ्ग्रहेभ्यः
पञ्चमीरससिद्धान्तसङ्ग्रहात् रससिद्धान्तसङ्ग्रहाभ्याम् रससिद्धान्तसङ्ग्रहेभ्यः
षष्ठीरससिद्धान्तसङ्ग्रहस्य रससिद्धान्तसङ्ग्रहयोः रससिद्धान्तसङ्ग्रहाणाम्
सप्तमीरससिद्धान्तसङ्ग्रहे रससिद्धान्तसङ्ग्रहयोः रससिद्धान्तसङ्ग्रहेषु

समास रससिद्धान्तसङ्ग्रह

अव्यय ॰रससिद्धान्तसङ्ग्रहम् ॰रससिद्धान्तसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria