सुबन्तावली ?रससर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमारससर्वस्वम् रससर्वस्वे रससर्वस्वानि
सम्बोधनम्रससर्वस्व रससर्वस्वे रससर्वस्वानि
द्वितीयारससर्वस्वम् रससर्वस्वे रससर्वस्वानि
तृतीयारससर्वस्वेन रससर्वस्वाभ्याम् रससर्वस्वैः
चतुर्थीरससर्वस्वाय रससर्वस्वाभ्याम् रससर्वस्वेभ्यः
पञ्चमीरससर्वस्वात् रससर्वस्वाभ्याम् रससर्वस्वेभ्यः
षष्ठीरससर्वस्वस्य रससर्वस्वयोः रससर्वस्वानाम्
सप्तमीरससर्वस्वे रससर्वस्वयोः रससर्वस्वेषु

समास रससर्वस्व

अव्यय ॰रससर्वस्वम् ॰रससर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria