सुबन्तावली ?रससागर

Roma

पुमान्एकद्विबहु
प्रथमारससागरः रससागरौ रससागराः
सम्बोधनम्रससागर रससागरौ रससागराः
द्वितीयारससागरम् रससागरौ रससागरान्
तृतीयारससागरेण रससागराभ्याम् रससागरैः रससागरेभिः
चतुर्थीरससागराय रससागराभ्याम् रससागरेभ्यः
पञ्चमीरससागरात् रससागराभ्याम् रससागरेभ्यः
षष्ठीरससागरस्य रससागरयोः रससागराणाम्
सप्तमीरससागरे रससागरयोः रससागरेषु

समास रससागर

अव्यय ॰रससागरम् ॰रससागरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria