सुबन्तावली ?रससङ्केतकलिका

Roma

स्त्रीएकद्विबहु
प्रथमारससङ्केतकलिका रससङ्केतकलिके रससङ्केतकलिकाः
सम्बोधनम्रससङ्केतकलिके रससङ्केतकलिके रससङ्केतकलिकाः
द्वितीयारससङ्केतकलिकाम् रससङ्केतकलिके रससङ्केतकलिकाः
तृतीयारससङ्केतकलिकया रससङ्केतकलिकाभ्याम् रससङ्केतकलिकाभिः
चतुर्थीरससङ्केतकलिकायै रससङ्केतकलिकाभ्याम् रससङ्केतकलिकाभ्यः
पञ्चमीरससङ्केतकलिकायाः रससङ्केतकलिकाभ्याम् रससङ्केतकलिकाभ्यः
षष्ठीरससङ्केतकलिकायाः रससङ्केतकलिकयोः रससङ्केतकलिकानाम्
सप्तमीरससङ्केतकलिकायाम् रससङ्केतकलिकयोः रससङ्केतकलिकासु

अव्यय ॰रससङ्केतकलिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria