सुबन्तावली ?रससङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमारससङ्ग्रहः रससङ्ग्रहौ रससङ्ग्रहाः
सम्बोधनम्रससङ्ग्रह रससङ्ग्रहौ रससङ्ग्रहाः
द्वितीयारससङ्ग्रहम् रससङ्ग्रहौ रससङ्ग्रहान्
तृतीयारससङ्ग्रहेण रससङ्ग्रहाभ्याम् रससङ्ग्रहैः रससङ्ग्रहेभिः
चतुर्थीरससङ्ग्रहाय रससङ्ग्रहाभ्याम् रससङ्ग्रहेभ्यः
पञ्चमीरससङ्ग्रहात् रससङ्ग्रहाभ्याम् रससङ्ग्रहेभ्यः
षष्ठीरससङ्ग्रहस्य रससङ्ग्रहयोः रससङ्ग्रहाणाम्
सप्तमीरससङ्ग्रहे रससङ्ग्रहयोः रससङ्ग्रहेषु

समास रससङ्ग्रह

अव्यय ॰रससङ्ग्रहम् ॰रससङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria