सुबन्तावली ?रसरत्नमयी

Roma

स्त्रीएकद्विबहु
प्रथमारसरत्नमयी रसरत्नमय्यौ रसरत्नमय्यः
सम्बोधनम्रसरत्नमयि रसरत्नमय्यौ रसरत्नमय्यः
द्वितीयारसरत्नमयीम् रसरत्नमय्यौ रसरत्नमयीः
तृतीयारसरत्नमय्या रसरत्नमयीभ्याम् रसरत्नमयीभिः
चतुर्थीरसरत्नमय्यै रसरत्नमयीभ्याम् रसरत्नमयीभ्यः
पञ्चमीरसरत्नमय्याः रसरत्नमयीभ्याम् रसरत्नमयीभ्यः
षष्ठीरसरत्नमय्याः रसरत्नमय्योः रसरत्नमयीनाम्
सप्तमीरसरत्नमय्याम् रसरत्नमय्योः रसरत्नमयीषु

समास रसरत्नमयि रसरत्नमयी

अव्यय ॰रसरत्नमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria