सुबन्तावली ?रसरसार्णव

Roma

पुमान्एकद्विबहु
प्रथमारसरसार्णवः रसरसार्णवौ रसरसार्णवाः
सम्बोधनम्रसरसार्णव रसरसार्णवौ रसरसार्णवाः
द्वितीयारसरसार्णवम् रसरसार्णवौ रसरसार्णवान्
तृतीयारसरसार्णवेन रसरसार्णवाभ्याम् रसरसार्णवैः रसरसार्णवेभिः
चतुर्थीरसरसार्णवाय रसरसार्णवाभ्याम् रसरसार्णवेभ्यः
पञ्चमीरसरसार्णवात् रसरसार्णवाभ्याम् रसरसार्णवेभ्यः
षष्ठीरसरसार्णवस्य रसरसार्णवयोः रसरसार्णवानाम्
सप्तमीरसरसार्णवे रसरसार्णवयोः रसरसार्णवेषु

समास रसरसार्णव

अव्यय ॰रसरसार्णवम् ॰रसरसार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria