सुबन्तावली रसप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमारसप्रकाशः रसप्रकाशौ रसप्रकाशाः
सम्बोधनम्रसप्रकाश रसप्रकाशौ रसप्रकाशाः
द्वितीयारसप्रकाशम् रसप्रकाशौ रसप्रकाशान्
तृतीयारसप्रकाशेन रसप्रकाशाभ्याम् रसप्रकाशैः रसप्रकाशेभिः
चतुर्थीरसप्रकाशाय रसप्रकाशाभ्याम् रसप्रकाशेभ्यः
पञ्चमीरसप्रकाशात् रसप्रकाशाभ्याम् रसप्रकाशेभ्यः
षष्ठीरसप्रकाशस्य रसप्रकाशयोः रसप्रकाशानाम्
सप्तमीरसप्रकाशे रसप्रकाशयोः रसप्रकाशेषु

समास रसप्रकाश

अव्यय ॰रसप्रकाशम् ॰रसप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria