सुबन्तावली ?रसफल

Roma

पुमान्एकद्विबहु
प्रथमारसफलः रसफलौ रसफलाः
सम्बोधनम्रसफल रसफलौ रसफलाः
द्वितीयारसफलम् रसफलौ रसफलान्
तृतीयारसफलेन रसफलाभ्याम् रसफलैः रसफलेभिः
चतुर्थीरसफलाय रसफलाभ्याम् रसफलेभ्यः
पञ्चमीरसफलात् रसफलाभ्याम् रसफलेभ्यः
षष्ठीरसफलस्य रसफलयोः रसफलानाम्
सप्तमीरसफले रसफलयोः रसफलेषु

समास रसफल

अव्यय ॰रसफलम् ॰रसफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria