सुबन्तावली ?रसपाचक

Roma

पुमान्एकद्विबहु
प्रथमारसपाचकः रसपाचकौ रसपाचकाः
सम्बोधनम्रसपाचक रसपाचकौ रसपाचकाः
द्वितीयारसपाचकम् रसपाचकौ रसपाचकान्
तृतीयारसपाचकेन रसपाचकाभ्याम् रसपाचकैः रसपाचकेभिः
चतुर्थीरसपाचकाय रसपाचकाभ्याम् रसपाचकेभ्यः
पञ्चमीरसपाचकात् रसपाचकाभ्याम् रसपाचकेभ्यः
षष्ठीरसपाचकस्य रसपाचकयोः रसपाचकानाम्
सप्तमीरसपाचके रसपाचकयोः रसपाचकेषु

समास रसपाचक

अव्यय ॰रसपाचकम् ॰रसपाचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria