सुबन्तावली ?रसनामल

Roma

नपुंसकम्एकद्विबहु
प्रथमारसनामलम् रसनामले रसनामलानि
सम्बोधनम्रसनामल रसनामले रसनामलानि
द्वितीयारसनामलम् रसनामले रसनामलानि
तृतीयारसनामलेन रसनामलाभ्याम् रसनामलैः
चतुर्थीरसनामलाय रसनामलाभ्याम् रसनामलेभ्यः
पञ्चमीरसनामलात् रसनामलाभ्याम् रसनामलेभ्यः
षष्ठीरसनामलस्य रसनामलयोः रसनामलानाम्
सप्तमीरसनामले रसनामलयोः रसनामलेषु

समास रसनामल

अव्यय ॰रसनामलम् ॰रसनामलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria