सुबन्तावली ?रसमणि

Roma

पुमान्एकद्विबहु
प्रथमारसमणिः रसमणी रसमणयः
सम्बोधनम्रसमणे रसमणी रसमणयः
द्वितीयारसमणिम् रसमणी रसमणीन्
तृतीयारसमणिना रसमणिभ्याम् रसमणिभिः
चतुर्थीरसमणये रसमणिभ्याम् रसमणिभ्यः
पञ्चमीरसमणेः रसमणिभ्याम् रसमणिभ्यः
षष्ठीरसमणेः रसमण्योः रसमणीनाम्
सप्तमीरसमणौ रसमण्योः रसमणिषु

समास रसमणि

अव्यय ॰रसमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria