सुबन्तावली ?रसज्ञता

Roma

स्त्रीएकद्विबहु
प्रथमारसज्ञता रसज्ञते रसज्ञताः
सम्बोधनम्रसज्ञते रसज्ञते रसज्ञताः
द्वितीयारसज्ञताम् रसज्ञते रसज्ञताः
तृतीयारसज्ञतया रसज्ञताभ्याम् रसज्ञताभिः
चतुर्थीरसज्ञतायै रसज्ञताभ्याम् रसज्ञताभ्यः
पञ्चमीरसज्ञतायाः रसज्ञताभ्याम् रसज्ञताभ्यः
षष्ठीरसज्ञतायाः रसज्ञतयोः रसज्ञतानाम्
सप्तमीरसज्ञतायाम् रसज्ञतयोः रसज्ञतासु

अव्यय ॰रसज्ञतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria