सुबन्तावली रसज्ञ

Roma

पुमान्एकद्विबहु
प्रथमारसज्ञः रसज्ञौ रसज्ञाः
सम्बोधनम्रसज्ञ रसज्ञौ रसज्ञाः
द्वितीयारसज्ञम् रसज्ञौ रसज्ञान्
तृतीयारसज्ञेन रसज्ञाभ्याम् रसज्ञैः रसज्ञेभिः
चतुर्थीरसज्ञाय रसज्ञाभ्याम् रसज्ञेभ्यः
पञ्चमीरसज्ञात् रसज्ञाभ्याम् रसज्ञेभ्यः
षष्ठीरसज्ञस्य रसज्ञयोः रसज्ञानाम्
सप्तमीरसज्ञे रसज्ञयोः रसज्ञेषु

समास रसज्ञ

अव्यय ॰रसज्ञम् ॰रसज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria