सुबन्तावली ?रसज्वर

Roma

पुमान्एकद्विबहु
प्रथमारसज्वरः रसज्वरौ रसज्वराः
सम्बोधनम्रसज्वर रसज्वरौ रसज्वराः
द्वितीयारसज्वरम् रसज्वरौ रसज्वरान्
तृतीयारसज्वरेण रसज्वराभ्याम् रसज्वरैः रसज्वरेभिः
चतुर्थीरसज्वराय रसज्वराभ्याम् रसज्वरेभ्यः
पञ्चमीरसज्वरात् रसज्वराभ्याम् रसज्वरेभ्यः
षष्ठीरसज्वरस्य रसज्वरयोः रसज्वराणाम्
सप्तमीरसज्वरे रसज्वरयोः रसज्वरेषु

समास रसज्वर

अव्यय ॰रसज्वरम् ॰रसज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria